संस्कृत शब्दरूप - अन्तर (Samskrit Shabdroop - अन्तर)

अन्तर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्तरः

अन्तरौ

अन्तरे / अन्तराः

द्वितीया

अन्तरम्

अन्तरौ

अन्तरान्

तृतीया

अन्तरेण

अन्तराभ्याम्

अन्तरैः

चतुर्थी

अन्तरस्मै

अन्तराभ्याम्

अन्तरेभ्यः

पञ्चमी

अन्तरस्मात् / अन्तरस्माद्

अन्तराभ्याम्

अन्तरेभ्यः

षष्ठी

अन्तरस्य

अन्तरयोः

अन्तरेषाम्

सप्तमी

अन्तरस्मिन् / अन्तरे

अन्तरयोः

अन्तरेषु

सम्बोधनम्

हे अन्तर !

हे अन्तरौ !

हे अन्तरे ! / हे अन्तराः !