Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्तर (Samskrit Shabdroop - अन्तर)

अन्तर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्तरःअन्तरौअन्तरे / अन्तराः
द्वितीया (to)अन्तरम्अन्तरौअन्तरान्
तृतीया (by/with/through)अन्तरेणअन्तराभ्याम्अन्तरैः
चतुर्थी (to/for)अन्तरस्मैअन्तराभ्याम्अन्तरेभ्यः
पञ्चमी (from)अन्तरस्मात् / अन्तरस्माद्अन्तराभ्याम्अन्तरेभ्यः
षष्ठी (of/'s)अन्तरस्यअन्तरयोःअन्तरेषाम्
सप्तमी (in/on/at/among)अन्तरस्मिन् / अन्तरेअन्तरयोःअन्तरेषु
सम्बोधनम् (O!)हे अन्तर !हे अन्तरौ !हे अन्तरे ! / हे अन्तराः !