पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अन्तर (Samskrit Shabdroop - अन्तर)

अन्तर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्तरःअन्तरौअन्तरे / अन्तराः
द्वितीयाअन्तरम्अन्तरौअन्तरान्
तृतीयाअन्तरेणअन्तराभ्याम्अन्तरैः
चतुर्थीअन्तरस्मैअन्तराभ्याम्अन्तरेभ्यः
पञ्चमीअन्तरस्मात् / अन्तरस्माद्अन्तराभ्याम्अन्तरेभ्यः
षष्ठीअन्तरस्यअन्तरयोःअन्तरेषाम्
सप्तमीअन्तरस्मिन् / अन्तरेअन्तरयोःअन्तरेषु
सम्बोधनम्हे अन्तर !हे अन्तरौ !हे अन्तरे ! / हे अन्तराः !