#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अत्रस्थ (Samskrit Shabdroop - अत्रस्थ)

अत्रस्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अत्रस्थ

अत्रस्थौ

अत्रस्थाः

द्वितीया

अत्रस्थम्

अत्रस्थौ

अत्रस्थान्

तृतीया

अत्रस्थेन

अत्रस्थाभ्याम्

अत्रस्थैः

चतुर्थी

अत्रस्थाय

अत्रस्थाभ्याम्

अत्रस्थेभ्यः

पञ्चमी

अत्रस्थात् / अत्रस्थाद्

अत्रस्थाभ्याम्

अत्रस्थेभ्यः

षष्ठी

अत्रस्थस्य

अत्रस्थयोः

अत्रस्थानाम्

सप्तमी

अत्रस्थे

अत्रस्थयोः

अत्रस्थेषु

सम्बोधनम्

हे अत्रस्थ !

हे अत्रस्थौ !

हे अत्रस्थाः !