Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अत्रस्थ (Samskrit Shabdroop - अत्रस्थ)

अत्रस्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअत्रस्थअत्रस्थौअत्रस्थाः
द्वितीया (to)अत्रस्थम्अत्रस्थौअत्रस्थान्
तृतीया (by/with/through)अत्रस्थेनअत्रस्थाभ्याम्अत्रस्थैः
चतुर्थी (to/for)अत्रस्थायअत्रस्थाभ्याम्अत्रस्थेभ्यः
पञ्चमी (from)अत्रस्थात् / अत्रस्थाद्अत्रस्थाभ्याम्अत्रस्थेभ्यः
षष्ठी (of/'s)अत्रस्थस्यअत्रस्थयोःअत्रस्थानाम्
सप्तमी (in/on/at/among)अत्रस्थेअत्रस्थयोःअत्रस्थेषु
सम्बोधनम् (O!)हे अत्रस्थ !हे अत्रस्थौ !हे अत्रस्थाः !