Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अड्डितव्य (Samskrit Shabdroop - अड्डितव्य)

अड्डितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअड्डितव्यःअड्डितव्यौअड्डितव्याः
द्वितीया (to)अड्डितव्यम्अड्डितव्यौअड्डितव्यान्
तृतीया (by/with/through)अड्डितव्येनअड्डितव्याभ्याम्अड्डितव्यैः
चतुर्थी (to/for)अड्डितव्यायअड्डितव्याभ्याम्अड्डितव्येभ्यः
पञ्चमी (from)अड्डितव्यात् / अड्डितव्याद्अड्डितव्याभ्याम्अड्डितव्येभ्यः
षष्ठी (of/'s)अड्डितव्यस्यअड्डितव्ययोःअड्डितव्यानाम्
सप्तमी (in/on/at/among)अड्डितव्येअड्डितव्ययोःअड्डितव्येषु
सम्बोधनम् (O!)हे अड्डितव्य!हे अड्डितव्यौ!हे अड्डितव्याः!