संस्कृत शब्दरूप - अड्डितव्य (Samskrit Shabdroop - अड्डितव्य)
अड्डितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अड्डितव्यः | अड्डितव्यौ | अड्डितव्याः |
द्वितीया (to) | अड्डितव्यम् | अड्डितव्यौ | अड्डितव्यान् |
तृतीया (by/with/through) | अड्डितव्येन | अड्डितव्याभ्याम् | अड्डितव्यैः |
चतुर्थी (to/for) | अड्डितव्याय | अड्डितव्याभ्याम् | अड्डितव्येभ्यः |
पञ्चमी (from) | अड्डितव्यात् / अड्डितव्याद् | अड्डितव्याभ्याम् | अड्डितव्येभ्यः |
षष्ठी (of/'s) | अड्डितव्यस्य | अड्डितव्ययोः | अड्डितव्यानाम् |
सप्तमी (in/on/at/among) | अड्डितव्ये | अड्डितव्ययोः | अड्डितव्येषु |
सम्बोधनम् (O!) | हे अड्डितव्य! | हे अड्डितव्यौ! | हे अड्डितव्याः! |