#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अड्डितव्य (Samskrit Shabdroop - अड्डितव्य)

अड्डितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अड्डितव्यः

अड्डितव्यौ

अड्डितव्याः

द्वितीया

अड्डितव्यम्

अड्डितव्यौ

अड्डितव्यान्

तृतीया

अड्डितव्येन

अड्डितव्याभ्याम्

अड्डितव्यैः

चतुर्थी

अड्डितव्याय

अड्डितव्याभ्याम्

अड्डितव्येभ्यः

पञ्चमी

अड्डितव्यात् / अड्डितव्याद्

अड्डितव्याभ्याम्

अड्डितव्येभ्यः

षष्ठी

अड्डितव्यस्य

अड्डितव्ययोः

अड्डितव्यानाम्

सप्तमी

अड्डितव्ये

अड्डितव्ययोः

अड्डितव्येषु

सम्बोधनम्

हे अड्डितव्य!

हे अड्डितव्यौ!

हे अड्डितव्याः!