#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अड्डित (Samskrit Shabdroop - अड्डित)

अड्डित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अड्डितः

अड्डितौ

अड्डिताः

द्वितीया

अड्डितम्

अड्डितौ

अड्डितान्

तृतीया

अड्डितेन

अड्डिताभ्याम्

अड्डितैः

चतुर्थी

अड्डिताय

अड्डिताभ्याम्

अड्डितेभ्यः

पञ्चमी

अड्डितात् / अड्डिताद्

अड्डिताभ्याम्

अड्डितेभ्यः

षष्ठी

अड्डितस्य

अड्डितयोः

अड्डितानाम्

सप्तमी

अड्डिते

अड्डितयोः

अड्डितेषु

सम्बोधनम्

हे अड्डित!

हे अड्डितौ!

हे अड्डिताः!