Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अड्डनीय (Samskrit Shabdroop - अड्डनीय)

अड्डनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअड्डनीयःअड्डनीयौअड्डनीयाः
द्वितीया (to)अड्डनीयम्अड्डनीयौअड्डनीयान्
तृतीया (by/with/through)अड्डनीयेनअड्डनीयाभ्याम्अड्डनीयैः
चतुर्थी (to/for)अड्डनीयायअड्डनीयाभ्याम्अड्डनीयेभ्यः
पञ्चमी (from)अड्डनीयात् / अड्डनीयाद्अड्डनीयाभ्याम्अड्डनीयेभ्यः
षष्ठी (of/'s)अड्डनीयस्यअड्डनीययोःअड्डनीयानाम्
सप्तमी (in/on/at/among)अड्डनीयेअड्डनीययोःअड्डनीयेषु
सम्बोधनम् (O!)हे अड्डनीय!हे अड्डनीयौ!हे अड्डनीयाः!