संस्कृत शब्दरूप - अड्डनीय (Samskrit Shabdroop - अड्डनीय)
अड्डनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अड्डनीयः | अड्डनीयौ | अड्डनीयाः |
द्वितीया (to) | अड्डनीयम् | अड्डनीयौ | अड्डनीयान् |
तृतीया (by/with/through) | अड्डनीयेन | अड्डनीयाभ्याम् | अड्डनीयैः |
चतुर्थी (to/for) | अड्डनीयाय | अड्डनीयाभ्याम् | अड्डनीयेभ्यः |
पञ्चमी (from) | अड्डनीयात् / अड्डनीयाद् | अड्डनीयाभ्याम् | अड्डनीयेभ्यः |
षष्ठी (of/'s) | अड्डनीयस्य | अड्डनीययोः | अड्डनीयानाम् |
सप्तमी (in/on/at/among) | अड्डनीये | अड्डनीययोः | अड्डनीयेषु |
सम्बोधनम् (O!) | हे अड्डनीय! | हे अड्डनीयौ! | हे अड्डनीयाः! |