Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अड्डक (Samskrit Shabdroop - अड्डक)

अड्डक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअड्डकःअड्डकौअड्डकाः
द्वितीया (to)अड्डकम्अड्डकौअड्डकान्
तृतीया (by/with/through)अड्डकेनअड्डकाभ्याम्अड्डकैः
चतुर्थी (to/for)अड्डकायअड्डकाभ्याम्अड्डकेभ्यः
पञ्चमी (from)अड्डकात् / अड्डकाद्अड्डकाभ्याम्अड्डकेभ्यः
षष्ठी (of/'s)अड्डकस्यअड्डकयोःअड्डकानाम्
सप्तमी (in/on/at/among)अड्डकेअड्डकयोःअड्डकेषु
सम्बोधनम् (O!)हे अड्डक!हे अड्डकौ!हे अड्डकाः!