notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - अड्ड (Samskrit Shabdroop - अड्ड)

अड्ड

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअड्डःअड्डौअड्डाः
द्वितीया (to)अड्डम्अड्डौअड्डान्
तृतीया (by/with/through)अड्डेनअड्डाभ्याम्अड्डैः
चतुर्थी (to/for)अड्डायअड्डाभ्याम्अड्डेभ्यः
पञ्चमी (from)अड्डात् / अड्डाद्अड्डाभ्याम्अड्डेभ्यः
षष्ठी (of/'s)अड्डस्यअड्डयोःअड्डानाम्
सप्तमी (in/on/at/among)अड्डेअड्डयोःअड्डेषु
सम्बोधनम् (O!)हे अड्ड!हे अड्डौ!हे अड्डाः!