#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अड्ड (Samskrit Shabdroop - अड्ड)

अड्ड

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अड्डः

अड्डौ

अड्डाः

द्वितीया

अड्डम्

अड्डौ

अड्डान्

तृतीया

अड्डेन

अड्डाभ्याम्

अड्डैः

चतुर्थी

अड्डाय

अड्डाभ्याम्

अड्डेभ्यः

पञ्चमी

अड्डात् / अड्डाद्

अड्डाभ्याम्

अड्डेभ्यः

षष्ठी

अड्डस्य

अड्डयोः

अड्डानाम्

सप्तमी

अड्डे

अड्डयोः

अड्डेषु

सम्बोधनम्

हे अड्ड!

हे अड्डौ!

हे अड्डाः!