#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अडितव्य (Samskrit Shabdroop - अडितव्य)

अडितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अडितव्यः

अडितव्यौ

अडितव्याः

द्वितीया

अडितव्यम्

अडितव्यौ

अडितव्यान्

तृतीया

अडितव्येन

अडितव्याभ्याम्

अडितव्यैः

चतुर्थी

अडितव्याय

अडितव्याभ्याम्

अडितव्येभ्यः

पञ्चमी

अडितव्यात् / अडितव्याद्

अडितव्याभ्याम्

अडितव्येभ्यः

षष्ठी

अडितव्यस्य

अडितव्ययोः

अडितव्यानाम्

सप्तमी

अडितव्ये

अडितव्ययोः

अडितव्येषु

सम्बोधनम्

हे अडितव्य!

हे अडितव्यौ!

हे अडितव्याः!