#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अदर (Samskrit Shabdroop - अदर)

अदर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अदरः

अदरौ

अदराः

द्वितीया

अदरम्

अदरौ

अदरान्

तृतीया

अदरेण

अदराभ्याम्

अदरैः

चतुर्थी

अदराय

अदराभ्याम्

अदरेभ्यः

पञ्चमी

अदरात् / अदराद्

अदराभ्याम्

अदरेभ्यः

षष्ठी

अदरस्य

अदरयोः

अदराणाम्

सप्तमी

अदरे

अदरयोः

अदरेषु

सम्बोधनम्

हे अदर!

हे अदरौ!

हे अदराः!