Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अदय (Samskrit Shabdroop - अदय)

अदय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअदयःअदयौअदयाः
द्वितीया (to)अदयम्अदयौअदयान्
तृतीया (by/with/through)अदयेनअदयाभ्याम्अदयैः
चतुर्थी (to/for)अदयायअदयाभ्याम्अदयेभ्यः
पञ्चमी (from)अदयात् / अदयाद्अदयाभ्याम्अदयेभ्यः
षष्ठी (of/'s)अदयस्यअदययोःअदयानाम्
सप्तमी (in/on/at/among)अदयेअदययोःअदयेषु
सम्बोधनम् (O!)हे अदय!हे अदयौ !हे अदयाः!