#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अदृष्ट (Samskrit Shabdroop - अदृष्ट)

अदृष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अदृष्टः

अदृष्टौ

अदृष्टाः

द्वितीया

अदृष्टम्

अदृष्टौ

अदृष्टान्

तृतीया

अदृष्टेन

अदृष्टाभ्याम्

अदृष्टैः

चतुर्थी

अदृष्टाय

अदृष्टाभ्याम्

अदृष्टेभ्यः

पञ्चमी

अदृष्टात् / अदृष्टाद्

अदृष्टाभ्याम्

अदृष्टेभ्यः

षष्ठी

अदृष्टस्य

अदृष्टयोः

अदृष्टानाम्

सप्तमी

अदृष्टे

अदृष्टयोः

अदृष्टेषु

सम्बोधनम्

हे अदृष्ट!

हे अदृष्टौ!

हे अदृष्टाः!