Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अदृष्ट (Samskrit Shabdroop - अदृष्ट)

अदृष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअदृष्टःअदृष्टौअदृष्टाः
द्वितीया (to)अदृष्टम्अदृष्टौअदृष्टान्
तृतीया (by/with/through)अदृष्टेनअदृष्टाभ्याम्अदृष्टैः
चतुर्थी (to/for)अदृष्टायअदृष्टाभ्याम्अदृष्टेभ्यः
पञ्चमी (from)अदृष्टात् / अदृष्टाद्अदृष्टाभ्याम्अदृष्टेभ्यः
षष्ठी (of/'s)अदृष्टस्यअदृष्टयोःअदृष्टानाम्
सप्तमी (in/on/at/among)अदृष्टेअदृष्टयोःअदृष्टेषु
सम्बोधनम् (O!)हे अदृष्ट!हे अदृष्टौ!हे अदृष्टाः!