संस्कृत शब्दरूप - अदृष्ट (Samskrit Shabdroop - अदृष्ट)
अदृष्ट
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अदृष्टः | अदृष्टौ | अदृष्टाः |
द्वितीया (to) | अदृष्टम् | अदृष्टौ | अदृष्टान् |
तृतीया (by/with/through) | अदृष्टेन | अदृष्टाभ्याम् | अदृष्टैः |
चतुर्थी (to/for) | अदृष्टाय | अदृष्टाभ्याम् | अदृष्टेभ्यः |
पञ्चमी (from) | अदृष्टात् / अदृष्टाद् | अदृष्टाभ्याम् | अदृष्टेभ्यः |
षष्ठी (of/'s) | अदृष्टस्य | अदृष्टयोः | अदृष्टानाम् |
सप्तमी (in/on/at/among) | अदृष्टे | अदृष्टयोः | अदृष्टेषु |
सम्बोधनम् (O!) | हे अदृष्ट! | हे अदृष्टौ! | हे अदृष्टाः! |