Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अच्युतदन्तीय (Samskrit Shabdroop - अच्युतदन्तीय)

अच्युतदन्तीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअच्युतदन्तीयःअच्युतदन्तीयौअच्युतदन्तीयाः
द्वितीया (to)अच्युतदन्तीयम्अच्युतदन्तीयौअच्युतदन्तीयान्
तृतीया (by/with/through)अच्युतदन्तीयेनअच्युतदन्तीयाभ्याम्अच्युतदन्तीयैः
चतुर्थी (to/for)अच्युतदन्तीयायअच्युतदन्तीयाभ्याम्अच्युतदन्तीयेभ्यः
पञ्चमी (from)अच्युतदन्तीयात् / अच्युतदन्तीयाद्अच्युतदन्तीयाभ्याम्अच्युतदन्तीयेभ्यः
षष्ठी (of/'s)अच्युतदन्तीयस्यअच्युतदन्तीययोःअच्युतदन्तीयानाम्
सप्तमी (in/on/at/among)अच्युतदन्तीयेअच्युतदन्तीययोःअच्युतदन्तीयेषु
सम्बोधनम् (O!)हे अच्युतदन्तीय!हे अच्युतदन्तीयौ!हे अच्युतदन्तीयाः!