#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अच्युतदन्तीय (Samskrit Shabdroop - अच्युतदन्तीय)

अच्युतदन्तीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अच्युतदन्तीयः

अच्युतदन्तीयौ

अच्युतदन्तीयाः

द्वितीया

अच्युतदन्तीयम्

अच्युतदन्तीयौ

अच्युतदन्तीयान्

तृतीया

अच्युतदन्तीयेन

अच्युतदन्तीयाभ्याम्

अच्युतदन्तीयैः

चतुर्थी

अच्युतदन्तीयाय

अच्युतदन्तीयाभ्याम्

अच्युतदन्तीयेभ्यः

पञ्चमी

अच्युतदन्तीयात् / अच्युतदन्तीयाद्

अच्युतदन्तीयाभ्याम्

अच्युतदन्तीयेभ्यः

षष्ठी

अच्युतदन्तीयस्य

अच्युतदन्तीययोः

अच्युतदन्तीयानाम्

सप्तमी

अच्युतदन्तीये

अच्युतदन्तीययोः

अच्युतदन्तीयेषु

सम्बोधनम्

हे अच्युतदन्तीय!

हे अच्युतदन्तीयौ!

हे अच्युतदन्तीयाः!