Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अचल (Samskrit Shabdroop - अचल)

अचल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअचलःअचलौअचलाः
द्वितीया (to)अचलम्अचलौअचलान्
तृतीया (by/with/through)अचलेनअचलाभ्याम्अचलैः
चतुर्थी (to/for)अचलायअचलाभ्याम्अचलेभ्यः
पञ्चमी (from)अचलात् / अचलाद्अचलाभ्याम्अचलेभ्यः
षष्ठी (of/'s)अचलस्यअचलयोःअचलानाम्
सप्तमी (in/on/at/among)अचलेअचलयोःअचलेषु
सम्बोधनम् (O!)हे अचल!हे अचलौ!हे अचलाः!