Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अचमान (Samskrit Shabdroop - अचमान)

अचमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअचमानःअचमानौअचमानाः
द्वितीया (to)अचमानम्अचमानौअचमानान्
तृतीया (by/with/through)अचमानेनअचमानाभ्याम्अचमानैः
चतुर्थी (to/for)अचमानायअचमानाभ्याम्अचमानेभ्यः
पञ्चमी (from)अचमानात् / अचमानाद्अचमानाभ्याम्अचमानेभ्यः
षष्ठी (of/'s)अचमानस्यअचमानयोःअचमानानाम्
सप्तमी (in/on/at/among)अचमानेअचमानयोःअचमानेषु
सम्बोधनम् (O!)हे अचमान!हे अचमानौ!हे अचमानाः!