#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अचितव्य (Samskrit Shabdroop - अचितव्य)

अचितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अचितव्यः

अचितव्यौ

अचितव्याः

द्वितीया

अचितव्यम्

अचितव्यौ

अचितव्यान्

तृतीया

अचितव्येन

अचितव्याभ्याम्

अचितव्यैः

चतुर्थी

अचितव्याय

अचितव्याभ्याम्

अचितव्येभ्यः

पञ्चमी

अचितव्यात् / अचितव्याद्

अचितव्याभ्याम्

अचितव्येभ्यः

षष्ठी

अचितव्यस्य

अचितव्ययोः

अचितव्यानाम्

सप्तमी

अचितव्ये

अचितव्ययोः

अचितव्येषु

सम्बोधनम्

हे अचितव्य!

हे अचितव्यौ!

हे अचितव्याः!