Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अब्ज (Samskrit Shabdroop - अब्ज)

अब्ज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअब्जःअब्जौअब्जाः
द्वितीया (to)अब्जम्अब्जौअब्जान्
तृतीया (by/with/through)अब्जेनअब्जाभ्याम्अब्जैः
चतुर्थी (to/for)अब्जायअब्जाभ्याम्अब्जेभ्यः
पञ्चमी (from)अब्जात् / अब्जाद्अब्जाभ्याम्अब्जेभ्यः
षष्ठी (of/'s)अब्जस्यअब्जयोःअब्जानाम्
सप्तमी (in/on/at/among)अब्जेअब्जयोःअब्जेषु
सम्बोधनम् (O!)हे अब्ज !हे अब्जौ !हे अब्जाः !