#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभाव (Samskrit Shabdroop - अभाव)

अभाव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभावः

अभावौ

अभावाः

द्वितीया

अभावम्

अभावौ

अभावान्

तृतीया

अभावेन

अभावाभ्याम्

अभावैः

चतुर्थी

अभावाय

अभावाभ्याम्

अभावेभ्यः

पञ्चमी

अभावात् / अभावाद्

अभावाभ्याम्

अभावेभ्यः

षष्ठी

अभावस्य

अभावयोः

अभावानाम्

सप्तमी

अभावे

अभावयोः

अभावेषु

सम्बोधनम्

हे अभाव !

हे अभावौ !

हे अभावाः !