Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभाव (Samskrit Shabdroop - अभाव)

अभाव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभावःअभावौअभावाः
द्वितीया (to)अभावम्अभावौअभावान्
तृतीया (by/with/through)अभावेनअभावाभ्याम्अभावैः
चतुर्थी (to/for)अभावायअभावाभ्याम्अभावेभ्यः
पञ्चमी (from)अभावात् / अभावाद्अभावाभ्याम्अभावेभ्यः
षष्ठी (of/'s)अभावस्यअभावयोःअभावानाम्
सप्तमी (in/on/at/among)अभावेअभावयोःअभावेषु
सम्बोधनम् (O!)हे अभाव !हे अभावौ !हे अभावाः !