#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभ्यस्त (Samskrit Shabdroop - अभ्यस्त)

अभ्यस्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभ्यस्तः

अभ्यस्तौ

अभ्यस्ताः

द्वितीया

अभ्यस्तम्

अभ्यस्तौ

अभ्यस्तान्

तृतीया

अभ्यस्तेन

अभ्यस्ताभ्याम्

अभ्यस्तैः

चतुर्थी

अभ्यस्ताय

अभ्यस्ताभ्याम्

अभ्यस्तेभ्यः

पञ्चमी

अभ्यस्तात् / अभ्यस्ताद्

अभ्यस्ताभ्याम्

अभ्यस्तेभ्यः

षष्ठी

अभ्यस्तस्य

अभ्यस्तयोः

अभ्यस्तानाम्

सप्तमी

अभ्यस्ते

अभ्यस्तयोः

अभ्यस्तेषु

सम्बोधनम्

हे अभ्यस्त !

हे अभ्यस्तौ !

हे अभ्यस्ताः !