Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभ्यस्त (Samskrit Shabdroop - अभ्यस्त)

अभ्यस्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभ्यस्तःअभ्यस्तौअभ्यस्ताः
द्वितीया (to)अभ्यस्तम्अभ्यस्तौअभ्यस्तान्
तृतीया (by/with/through)अभ्यस्तेनअभ्यस्ताभ्याम्अभ्यस्तैः
चतुर्थी (to/for)अभ्यस्तायअभ्यस्ताभ्याम्अभ्यस्तेभ्यः
पञ्चमी (from)अभ्यस्तात् / अभ्यस्ताद्अभ्यस्ताभ्याम्अभ्यस्तेभ्यः
षष्ठी (of/'s)अभ्यस्तस्यअभ्यस्तयोःअभ्यस्तानाम्
सप्तमी (in/on/at/among)अभ्यस्तेअभ्यस्तयोःअभ्यस्तेषु
सम्बोधनम् (O!)हे अभ्यस्त !हे अभ्यस्तौ !हे अभ्यस्ताः !