Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभ्यमित्रीय (Samskrit Shabdroop - अभ्यमित्रीय)

अभ्यमित्रीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभ्यमित्रीयःअभ्यमित्रीयौअभ्यमित्रीयाः
द्वितीया (to)अभ्यमित्रीयम्अभ्यमित्रीयौअभ्यमित्रीयान्
तृतीया (by/with/through)अभ्यमित्रीयेणअभ्यमित्रीयाभ्याम्अभ्यमित्रीयैः
चतुर्थी (to/for)अभ्यमित्रीयायअभ्यमित्रीयाभ्याम्अभ्यमित्रीयेभ्यः
पञ्चमी (from)अभ्यमित्रीयात् / अभ्यमित्रीयाद्अभ्यमित्रीयाभ्याम्अभ्यमित्रीयेभ्यः
षष्ठी (of/'s)अभ्यमित्रीयस्यअभ्यमित्रीययोःअभ्यमित्रीयाणाम्
सप्तमी (in/on/at/among)अभ्यमित्रीयेअभ्यमित्रीययोःअभ्यमित्रीयेषु
सम्बोधनम् (O!)हे अभ्यमित्रीय !हे अभ्यमित्रीयौ !हे अभ्यमित्रीयाः !