#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभ्यान्त (Samskrit Shabdroop - अभ्यान्त)

अभ्यान्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभ्यान्तः

अभ्यान्तौ

अभ्यान्ताः

द्वितीया

अभ्यान्तम्

अभ्यान्तौ

अभ्यान्तान्

तृतीया

अभ्यान्तेन

अभ्यान्ताभ्याम्

अभ्यान्तैः

चतुर्थी

अभ्यान्ताय

अभ्यान्ताभ्याम्

अभ्यान्तेभ्यः

पञ्चमी

अभ्यान्तात् / अभ्यान्ताद्

अभ्यान्ताभ्याम्

अभ्यान्तेभ्यः

षष्ठी

अभ्यान्तस्य

अभ्यान्तयोः

अभ्यान्तानाम्

सप्तमी

अभ्यान्ते

अभ्यान्तयोः

अभ्यान्तेषु

सम्बोधनम्

हे अभ्यान्त !

हे अभ्यान्तौ !

हे अभ्यान्ताः !