#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभ्यास (Samskrit Shabdroop - अभ्यास)

अभ्यास

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभ्यासः

अभ्यासौ

अभ्यासाः

द्वितीया

अभ्यासम्

अभ्यासौ

अभ्यासान्

तृतीया

अभ्यासेन

अभ्यासाभ्याम्

अभ्यासैः

चतुर्थी

अभ्यासाय

अभ्यासाभ्याम्

अभ्यासेभ्यः

पञ्चमी

अभ्यासात् / अभ्यासाद्

अभ्यासाभ्याम्

अभ्यासेभ्यः

षष्ठी

अभ्यासस्य

अभ्यासयोः

अभ्यासानाम्

सप्तमी

अभ्यासे

अभ्यासयोः

अभ्यासेषु

सम्बोधनम्

हे अभ्यास !

हे अभ्यासौ !

हे अभ्यासाः !