Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभ्रितव्य (Samskrit Shabdroop - अभ्रितव्य)

अभ्रितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभ्रितव्यःअभ्रितव्यौअभ्रितव्याः
द्वितीया (to)अभ्रितव्यम्अभ्रितव्यौअभ्रितव्यान्
तृतीया (by/with/through)अभ्रितव्येनअभ्रितव्याभ्याम्अभ्रितव्यैः
चतुर्थी (to/for)अभ्रितव्यायअभ्रितव्याभ्याम्अभ्रितव्येभ्यः
पञ्चमी (from)अभ्रितव्यात् / अभ्रितव्याद्अभ्रितव्याभ्याम्अभ्रितव्येभ्यः
षष्ठी (of/'s)अभ्रितव्यस्यअभ्रितव्ययोःअभ्रितव्यानाम्
सप्तमी (in/on/at/among)अभ्रितव्येअभ्रितव्ययोःअभ्रितव्येषु
सम्बोधनम् (O!)हे अभ्रितव्य !हे अभ्रितव्यौ !हे अभ्रितव्याः !