संस्कृत शब्दरूप - अभ्रितव्य (Samskrit Shabdroop - अभ्रितव्य)
अभ्रितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अभ्रितव्यः | अभ्रितव्यौ | अभ्रितव्याः |
द्वितीया (to) | अभ्रितव्यम् | अभ्रितव्यौ | अभ्रितव्यान् |
तृतीया (by/with/through) | अभ्रितव्येन | अभ्रितव्याभ्याम् | अभ्रितव्यैः |
चतुर्थी (to/for) | अभ्रितव्याय | अभ्रितव्याभ्याम् | अभ्रितव्येभ्यः |
पञ्चमी (from) | अभ्रितव्यात् / अभ्रितव्याद् | अभ्रितव्याभ्याम् | अभ्रितव्येभ्यः |
षष्ठी (of/'s) | अभ्रितव्यस्य | अभ्रितव्ययोः | अभ्रितव्यानाम् |
सप्तमी (in/on/at/among) | अभ्रितव्ये | अभ्रितव्ययोः | अभ्रितव्येषु |
सम्बोधनम् (O!) | हे अभ्रितव्य ! | हे अभ्रितव्यौ ! | हे अभ्रितव्याः ! |