#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभ्रितव्य (Samskrit Shabdroop - अभ्रितव्य)

अभ्रितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभ्रितव्यः

अभ्रितव्यौ

अभ्रितव्याः

द्वितीया

अभ्रितव्यम्

अभ्रितव्यौ

अभ्रितव्यान्

तृतीया

अभ्रितव्येन

अभ्रितव्याभ्याम्

अभ्रितव्यैः

चतुर्थी

अभ्रितव्याय

अभ्रितव्याभ्याम्

अभ्रितव्येभ्यः

पञ्चमी

अभ्रितव्यात् / अभ्रितव्याद्

अभ्रितव्याभ्याम्

अभ्रितव्येभ्यः

षष्ठी

अभ्रितव्यस्य

अभ्रितव्ययोः

अभ्रितव्यानाम्

सप्तमी

अभ्रितव्ये

अभ्रितव्ययोः

अभ्रितव्येषु

सम्बोधनम्

हे अभ्रितव्य !

हे अभ्रितव्यौ !

हे अभ्रितव्याः !