Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभ्रित (Samskrit Shabdroop - अभ्रित)

अभ्रित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभ्रितःअभ्रितौअभ्रिताः
द्वितीया (to)अभ्रितम्अभ्रितौअभ्रितान्
तृतीया (by/with/through)अभ्रितेनअभ्रिताभ्याम्अभ्रितैः
चतुर्थी (to/for)अभ्रितायअभ्रिताभ्याम्अभ्रितेभ्यः
पञ्चमी (from)अभ्रितात् / अभ्रिताद्अभ्रिताभ्याम्अभ्रितेभ्यः
षष्ठी (of/'s)अभ्रितस्यअभ्रितयोःअभ्रितानाम्
सप्तमी (in/on/at/among)अभ्रितेअभ्रितयोःअभ्रितेषु
सम्बोधनम् (O!)हे अभ्रित !हे अभ्रितौ !हे अभ्रिताः !