#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभ्रित (Samskrit Shabdroop - अभ्रित)

अभ्रित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभ्रितः

अभ्रितौ

अभ्रिताः

द्वितीया

अभ्रितम्

अभ्रितौ

अभ्रितान्

तृतीया

अभ्रितेन

अभ्रिताभ्याम्

अभ्रितैः

चतुर्थी

अभ्रिताय

अभ्रिताभ्याम्

अभ्रितेभ्यः

पञ्चमी

अभ्रितात् / अभ्रिताद्

अभ्रिताभ्याम्

अभ्रितेभ्यः

षष्ठी

अभ्रितस्य

अभ्रितयोः

अभ्रितानाम्

सप्तमी

अभ्रिते

अभ्रितयोः

अभ्रितेषु

सम्बोधनम्

हे अभ्रित !

हे अभ्रितौ !

हे अभ्रिताः !