संस्कृत शब्दरूप - अभ्रित (Samskrit Shabdroop - अभ्रित)
अभ्रित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अभ्रितः | अभ्रितौ | अभ्रिताः |
द्वितीया (to) | अभ्रितम् | अभ्रितौ | अभ्रितान् |
तृतीया (by/with/through) | अभ्रितेन | अभ्रिताभ्याम् | अभ्रितैः |
चतुर्थी (to/for) | अभ्रिताय | अभ्रिताभ्याम् | अभ्रितेभ्यः |
पञ्चमी (from) | अभ्रितात् / अभ्रिताद् | अभ्रिताभ्याम् | अभ्रितेभ्यः |
षष्ठी (of/'s) | अभ्रितस्य | अभ्रितयोः | अभ्रितानाम् |
सप्तमी (in/on/at/among) | अभ्रिते | अभ्रितयोः | अभ्रितेषु |
सम्बोधनम् (O!) | हे अभ्रित ! | हे अभ्रितौ ! | हे अभ्रिताः ! |