#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभ्र्य (Samskrit Shabdroop - अभ्र्य)

अभ्र्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभ्र्यः

अभ्र्यौ

अभ्र्याः

द्वितीया

अभ्र्यम्

अभ्र्यौ

अभ्र्यान्

तृतीया

अभ्र्येण

अभ्र्याभ्याम्

अभ्र्यैः

चतुर्थी

अभ्र्याय

अभ्र्याभ्याम्

अभ्र्येभ्यः

पञ्चमी

अभ्र्यात् / अभ्र्याद्

अभ्र्याभ्याम्

अभ्र्येभ्यः

षष्ठी

अभ्र्यस्य

अभ्र्ययोः

अभ्र्याणाम्

सप्तमी

अभ्र्ये

अभ्र्ययोः

अभ्र्येषु

सम्बोधनम्

हे अभ्र्य !

हे अभ्र्यौ !

हे अभ्र्याः !