#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभ्र (Samskrit Shabdroop - अभ्र)

अभ्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभ्रः

अभ्रौ

अभ्राः

द्वितीया

अभ्रम्

अभ्रौ

अभ्रान्

तृतीया

अभ्रेण

अभ्राभ्याम्

अभ्रैः

चतुर्थी

अभ्राय

अभ्राभ्याम्

अभ्रेभ्यः

पञ्चमी

अभ्रात् / अभ्राद्

अभ्राभ्याम्

अभ्रेभ्यः

षष्ठी

अभ्रस्य

अभ्रयोः

अभ्राणाम्

सप्तमी

अभ्रे

अभ्रयोः

अभ्रेषु

सम्बोधनम्

हे अभ्र !

हे अभ्रौ !

हे अभ्राः !