Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभ्योष्य (Samskrit Shabdroop - अभ्योष्य)

अभ्योष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभ्योष्यःअभ्योष्यौअभ्योष्याः
द्वितीया (to)अभ्योष्यम्अभ्योष्यौअभ्योष्यान्
तृतीया (by/with/through)अभ्योष्येणअभ्योष्याभ्याम्अभ्योष्यैः
चतुर्थी (to/for)अभ्योष्यायअभ्योष्याभ्याम्अभ्योष्येभ्यः
पञ्चमी (from)अभ्योष्यात् / अभ्योष्याद्अभ्योष्याभ्याम्अभ्योष्येभ्यः
षष्ठी (of/'s)अभ्योष्यस्यअभ्योष्ययोःअभ्योष्याणाम्
सप्तमी (in/on/at/among)अभ्योष्येअभ्योष्ययोःअभ्योष्येषु
सम्बोधनम् (O!)हे अभ्योष्य !हे अभ्योष्यौ !हे अभ्योष्याः !