Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभ्रक (Samskrit Shabdroop - अभ्रक)

अभ्रक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभ्रकःअभ्रकौअभ्रकाः
द्वितीया (to)अभ्रकम्अभ्रकौअभ्रकान्
तृतीया (by/with/through)अभ्रकेणअभ्रकाभ्याम्अभ्रकैः
चतुर्थी (to/for)अभ्रकायअभ्रकाभ्याम्अभ्रकेभ्यः
पञ्चमी (from)अभ्रकात् / अभ्रकाद्अभ्रकाभ्याम्अभ्रकेभ्यः
षष्ठी (of/'s)अभ्रकस्यअभ्रकयोःअभ्रकाणाम्
सप्तमी (in/on/at/among)अभ्रकेअभ्रकयोःअभ्रकेषु
सम्बोधनम् (O!)हे अभ्रक !हे अभ्रकौ !हे अभ्रकाः !