#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभ्रक (Samskrit Shabdroop - अभ्रक)

अभ्रक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभ्रकः

अभ्रकौ

अभ्रकाः

द्वितीया

अभ्रकम्

अभ्रकौ

अभ्रकान्

तृतीया

अभ्रकेण

अभ्रकाभ्याम्

अभ्रकैः

चतुर्थी

अभ्रकाय

अभ्रकाभ्याम्

अभ्रकेभ्यः

पञ्चमी

अभ्रकात् / अभ्रकाद्

अभ्रकाभ्याम्

अभ्रकेभ्यः

षष्ठी

अभ्रकस्य

अभ्रकयोः

अभ्रकाणाम्

सप्तमी

अभ्रके

अभ्रकयोः

अभ्रकेषु

सम्बोधनम्

हे अभ्रक !

हे अभ्रकौ !

हे अभ्रकाः !