Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभिव्यक्त (Samskrit Shabdroop - अभिव्यक्त)

अभिव्यक्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभिव्यक्तःअभिव्यक्तौअभिव्यक्ताः
द्वितीया (to)अभिव्यक्तम्अभिव्यक्तौअभिव्यक्तान्
तृतीया (by/with/through)अभिव्यक्तेनअभिव्यक्ताभ्याम्अभिव्यक्तैः
चतुर्थी (to/for)अभिव्यक्तायअभिव्यक्ताभ्याम्अभिव्यक्तेभ्यः
पञ्चमी (from)अभिव्यक्तात् / अभिव्यक्ताद्अभिव्यक्ताभ्याम्अभिव्यक्तेभ्यः
षष्ठी (of/'s)अभिव्यक्तस्यअभिव्यक्तयोःअभिव्यक्तानाम्
सप्तमी (in/on/at/among)अभिव्यक्तेअभिव्यक्तयोःअभिव्यक्तेषु
सम्बोधनम् (O!)हे अभिव्यक्त !हे अभिव्यक्तौ !हे अभिव्यक्ताः !