Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभिषेक (Samskrit Shabdroop - अभिषेक)

अभिषेक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभिषेकःअभिषेकौअभिषेकाः
द्वितीया (to)अभिषेकम्अभिषेकौअभिषेकान्
तृतीया (by/with/through)अभिषेकेणअभिषेकाभ्याम्अभिषेकैः
चतुर्थी (to/for)अभिषेकायअभिषेकाभ्याम्अभिषेकेभ्यः
पञ्चमी (from)अभिषेकात् / अभिषेकाद्अभिषेकाभ्याम्अभिषेकेभ्यः
षष्ठी (of/'s)अभिषेकस्यअभिषेकयोःअभिषेकाणाम्
सप्तमी (in/on/at/among)अभिषेकेअभिषेकयोःअभिषेकेषु
सम्बोधनम् (O!)हे अभिषेक !हे अभिषेकौ !हे अभिषेकाः !