संस्कृत शब्दरूप - अभिविश्रुत (Samskrit Shabdroop - अभिविश्रुत)
अभिविश्रुत
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अभिविश्रुतः | अभिविश्रुतौ | अभिविश्रुताः |
द्वितीया (to) | अभिविश्रुतम् | अभिविश्रुतौ | अभिविश्रुतान् |
तृतीया (by/with/through) | अभिविश्रुतेन | अभिविश्रुताभ्याम् | अभिविश्रुतैः |
चतुर्थी (to/for) | अभिविश्रुताय | अभिविश्रुताभ्याम् | अभिविश्रुतेभ्यः |
पञ्चमी (from) | अभिविश्रुतात् / अभिविश्रुताद् | अभिविश्रुताभ्याम् | अभिविश्रुतेभ्यः |
षष्ठी (of/'s) | अभिविश्रुतस्य | अभिविश्रुतयोः | अभिविश्रुतानाम् |
सप्तमी (in/on/at/among) | अभिविश्रुते | अभिविश्रुतयोः | अभिविश्रुतेषु |
सम्बोधनम् (O!) | हे अभिविश्रुत ! | हे अभिविश्रुतौ ! | हे अभिविश्रुताः ! |