#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभिविश्रुत (Samskrit Shabdroop - अभिविश्रुत)

अभिविश्रुत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभिविश्रुतः

अभिविश्रुतौ

अभिविश्रुताः

द्वितीया

अभिविश्रुतम्

अभिविश्रुतौ

अभिविश्रुतान्

तृतीया

अभिविश्रुतेन

अभिविश्रुताभ्याम्

अभिविश्रुतैः

चतुर्थी

अभिविश्रुताय

अभिविश्रुताभ्याम्

अभिविश्रुतेभ्यः

पञ्चमी

अभिविश्रुतात् / अभिविश्रुताद्

अभिविश्रुताभ्याम्

अभिविश्रुतेभ्यः

षष्ठी

अभिविश्रुतस्य

अभिविश्रुतयोः

अभिविश्रुतानाम्

सप्तमी

अभिविश्रुते

अभिविश्रुतयोः

अभिविश्रुतेषु

सम्बोधनम्

हे अभिविश्रुत !

हे अभिविश्रुतौ !

हे अभिविश्रुताः !