Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभिविश्रुत (Samskrit Shabdroop - अभिविश्रुत)

अभिविश्रुत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभिविश्रुतःअभिविश्रुतौअभिविश्रुताः
द्वितीया (to)अभिविश्रुतम्अभिविश्रुतौअभिविश्रुतान्
तृतीया (by/with/through)अभिविश्रुतेनअभिविश्रुताभ्याम्अभिविश्रुतैः
चतुर्थी (to/for)अभिविश्रुतायअभिविश्रुताभ्याम्अभिविश्रुतेभ्यः
पञ्चमी (from)अभिविश्रुतात् / अभिविश्रुताद्अभिविश्रुताभ्याम्अभिविश्रुतेभ्यः
षष्ठी (of/'s)अभिविश्रुतस्यअभिविश्रुतयोःअभिविश्रुतानाम्
सप्तमी (in/on/at/among)अभिविश्रुतेअभिविश्रुतयोःअभिविश्रुतेषु
सम्बोधनम् (O!)हे अभिविश्रुत !हे अभिविश्रुतौ !हे अभिविश्रुताः !