#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभिवाद (Samskrit Shabdroop - अभिवाद)

अभिवाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभिवादः

अभिवादौ

अभिवादाः

द्वितीया

अभिवादम्

अभिवादौ

अभिवादान्

तृतीया

अभिवादेन

अभिवादाभ्याम्

अभिवादैः

चतुर्थी

अभिवादाय

अभिवादाभ्याम्

अभिवादेभ्यः

पञ्चमी

अभिवादात् / अभिवादाद्

अभिवादाभ्याम्

अभिवादेभ्यः

षष्ठी

अभिवादस्य

अभिवादयोः

अभिवादानाम्

सप्तमी

अभिवादे

अभिवादयोः

अभिवादेषु

सम्बोधनम्

हे अभिवाद !

हे अभिवादौ !

हे अभिवादाः !