Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभिवाद (Samskrit Shabdroop - अभिवाद)

अभिवाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभिवादःअभिवादौअभिवादाः
द्वितीया (to)अभिवादम्अभिवादौअभिवादान्
तृतीया (by/with/through)अभिवादेनअभिवादाभ्याम्अभिवादैः
चतुर्थी (to/for)अभिवादायअभिवादाभ्याम्अभिवादेभ्यः
पञ्चमी (from)अभिवादात् / अभिवादाद्अभिवादाभ्याम्अभिवादेभ्यः
षष्ठी (of/'s)अभिवादस्यअभिवादयोःअभिवादानाम्
सप्तमी (in/on/at/among)अभिवादेअभिवादयोःअभिवादेषु
सम्बोधनम् (O!)हे अभिवाद !हे अभिवादौ !हे अभिवादाः !