#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभिलाष (Samskrit Shabdroop - अभिलाष)

अभिलाष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभिलाषः

अभिलाषौ

अभिलाषाः

द्वितीया

अभिलाषम्

अभिलाषौ

अभिलाषान्

तृतीया

अभिलाषेण

अभिलाषाभ्याम्

अभिलाषैः

चतुर्थी

अभिलाषाय

अभिलाषाभ्याम्

अभिलाषेभ्यः

पञ्चमी

अभिलाषात् / अभिलाषाद्

अभिलाषाभ्याम्

अभिलाषेभ्यः

षष्ठी

अभिलाषस्य

अभिलाषयोः

अभिलाषाणाम्

सप्तमी

अभिलाषे

अभिलाषयोः

अभिलाषेषु

सम्बोधनम्

हे अभिलाष !

हे अभिलाषौ !

हे अभिलाषाः !