Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभिषेकसम्भार (Samskrit Shabdroop - अभिषेकसम्भार)

अभिषेकसम्भार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभिषेकसम्भारःअभिषेकसम्भारौअभिषेकसम्भाराः
द्वितीया (to)अभिषेकसम्भारम्अभिषेकसम्भारौअभिषेकसम्भारान्
तृतीया (by/with/through)अभिषेकसम्भारेणअभिषेकसम्भाराभ्याम्अभिषेकसम्भारैः
चतुर्थी (to/for)अभिषेकसम्भारायअभिषेकसम्भाराभ्याम्अभिषेकसम्भारेभ्यः
पञ्चमी (from)अभिषेकसम्भारात् / अभिषेकसम्भाराद्अभिषेकसम्भाराभ्याम्अभिषेकसम्भारेभ्यः
षष्ठी (of/'s)अभिषेकसम्भारस्यअभिषेकसम्भारयोःअभिषेकसम्भाराणाम्
सप्तमी (in/on/at/among)अभिषेकसम्भारेअभिषेकसम्भारयोःअभिषेकसम्भारेषु
सम्बोधनम् (O!)हे अभिषेकसम्भार !हे अभिषेकसम्भारौ !हे अभिषेकसम्भाराः !