#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभिहित (Samskrit Shabdroop - अभिहित)

अभिहित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभिहितः

अभिहितौ

अभिहिताः

द्वितीया

अभिहितम्

अभिहितौ

अभिहितान्

तृतीया

अभिहितेन

अभिहिताभ्याम्

अभिहितैः

चतुर्थी

अभिहिताय

अभिहिताभ्याम्

अभिहितेभ्यः

पञ्चमी

अभिहितात् / अभिहिताद्

अभिहिताभ्याम्

अभिहितेभ्यः

षष्ठी

अभिहितस्य

अभिहितयोः

अभिहितानाम्

सप्तमी

अभिहिते

अभिहितयोः

अभिहितेषु

सम्बोधनम्

हे अभिहित !

हे अभिहितौ !

हे अभिहिताः !