अद्य​ सोमवासरः।
🕚 ११:०८:३२
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभिनिवेश (Samskrit Shabdroop - अभिनिवेश)

अभिनिवेश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभिनिवेशःअभिनिवेशौअभिनिवेशाः
द्वितीया (to)अभिनिवेशम्अभिनिवेशौअभिनिवेशान्
तृतीया (by/with/through)अभिनिवेशेनअभिनिवेशाभ्याम्अभिनिवेशैः
चतुर्थी (to/for)अभिनिवेशायअभिनिवेशाभ्याम्अभिनिवेशेभ्यः
पञ्चमी (from)अभिनिवेशात् / अभिनिवेशाद्अभिनिवेशाभ्याम्अभिनिवेशेभ्यः
षष्ठी (of/'s)अभिनिवेशस्यअभिनिवेशयोःअभिनिवेशानाम्
सप्तमी (in/on/at/among)अभिनिवेशेअभिनिवेशयोःअभिनिवेशेषु
सम्बोधनम् (O!)हे अभिनिवेश !हे अभिनिवेशौ !हे अभिनिवेशाः !