#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभिनव (Samskrit Shabdroop - अभिनव)

अभिनव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभिनवः

अभिनवौ

अभिनवाः

द्वितीया

अभिनवम्

अभिनवौ

अभिनवान्

तृतीया

अभिनवेन

अभिनवाभ्याम्

अभिनवैः

चतुर्थी

अभिनवाय

अभिनवाभ्याम्

अभिनवेभ्यः

पञ्चमी

अभिनवात् / अभिनवाद्

अभिनवाभ्याम्

अभिनवेभ्यः

षष्ठी

अभिनवस्य

अभिनवयोः

अभिनवानाम्

सप्तमी

अभिनवे

अभिनवयोः

अभिनवेषु

सम्बोधनम्

हे अभिनव !

हे अभिनवौ !

हे अभिनवाः !