Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभिमान (Samskrit Shabdroop - अभिमान)

अभिमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभिमानःअभिमानौअभिमानाः
द्वितीया (to)अभिमानम्अभिमानौअभिमानान्
तृतीया (by/with/through)अभिमानेनअभिमानाभ्याम्अभिमानैः
चतुर्थी (to/for)अभिमानायअभिमानाभ्याम्अभिमानेभ्यः
पञ्चमी (from)अभिमानात् / अभिमानाद्अभिमानाभ्याम्अभिमानेभ्यः
षष्ठी (of/'s)अभिमानस्यअभिमानयोःअभिमानानाम्
सप्तमी (in/on/at/among)अभिमानेअभिमानयोःअभिमानेषु
सम्बोधनम् (O!)हे अभिमान !हे अभिमानौ !हे अभिमानाः !