#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभिमान (Samskrit Shabdroop - अभिमान)

अभिमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभिमानः

अभिमानौ

अभिमानाः

द्वितीया

अभिमानम्

अभिमानौ

अभिमानान्

तृतीया

अभिमानेन

अभिमानाभ्याम्

अभिमानैः

चतुर्थी

अभिमानाय

अभिमानाभ्याम्

अभिमानेभ्यः

पञ्चमी

अभिमानात् / अभिमानाद्

अभिमानाभ्याम्

अभिमानेभ्यः

षष्ठी

अभिमानस्य

अभिमानयोः

अभिमानानाम्

सप्तमी

अभिमाने

अभिमानयोः

अभिमानेषु

सम्बोधनम्

हे अभिमान !

हे अभिमानौ !

हे अभिमानाः !