#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभिजित (Samskrit Shabdroop - अभिजित)

अभिजित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभिजितः

अभिजितौ

अभिजिताः

द्वितीया

अभिजितम्

अभिजितौ

अभिजितान्

तृतीया

अभिजितेन

अभिजिताभ्याम्

अभिजितैः

चतुर्थी

अभिजिताय

अभिजिताभ्याम्

अभिजितेभ्यः

पञ्चमी

अभिजितात् / अभिजिताद्

अभिजिताभ्याम्

अभिजितेभ्यः

षष्ठी

अभिजितस्य

अभिजितयोः

अभिजितानाम्

सप्तमी

अभिजिते

अभिजितयोः

अभिजितेषु

सम्बोधनम्

हे अभिजित !

हे अभिजितौ !

हे अभिजिताः !