#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभिज्ञ (Samskrit Shabdroop - अभिज्ञ)

अभिज्ञ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभिज्ञः

अभिज्ञौ

अभिज्ञाः

द्वितीया

अभिज्ञम्

अभिज्ञौ

अभिज्ञान्

तृतीया

अभिज्ञेन

अभिज्ञाभ्याम्

अभिज्ञैः

चतुर्थी

अभिज्ञाय

अभिज्ञाभ्याम्

अभिज्ञेभ्यः

पञ्चमी

अभिज्ञात् / अभिज्ञाद्

अभिज्ञाभ्याम्

अभिज्ञेभ्यः

षष्ठी

अभिज्ञस्य

अभिज्ञयोः

अभिज्ञानाम्

सप्तमी

अभिज्ञे

अभिज्ञयोः

अभिज्ञेषु

सम्बोधनम्

हे अभिज्ञ !

हे अभिज्ञौ !

हे अभिज्ञाः !