संस्कृत शब्दरूप - अभिज्ञ (Samskrit Shabdroop - अभिज्ञ)
अभिज्ञ
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अभिज्ञः | अभिज्ञौ | अभिज्ञाः |
द्वितीया (to) | अभिज्ञम् | अभिज्ञौ | अभिज्ञान् |
तृतीया (by/with/through) | अभिज्ञेन | अभिज्ञाभ्याम् | अभिज्ञैः |
चतुर्थी (to/for) | अभिज्ञाय | अभिज्ञाभ्याम् | अभिज्ञेभ्यः |
पञ्चमी (from) | अभिज्ञात् / अभिज्ञाद् | अभिज्ञाभ्याम् | अभिज्ञेभ्यः |
षष्ठी (of/'s) | अभिज्ञस्य | अभिज्ञयोः | अभिज्ञानाम् |
सप्तमी (in/on/at/among) | अभिज्ञे | अभिज्ञयोः | अभिज्ञेषु |
सम्बोधनम् (O!) | हे अभिज्ञ ! | हे अभिज्ञौ ! | हे अभिज्ञाः ! |