Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभिज्ञ (Samskrit Shabdroop - अभिज्ञ)

अभिज्ञ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभिज्ञःअभिज्ञौअभिज्ञाः
द्वितीया (to)अभिज्ञम्अभिज्ञौअभिज्ञान्
तृतीया (by/with/through)अभिज्ञेनअभिज्ञाभ्याम्अभिज्ञैः
चतुर्थी (to/for)अभिज्ञायअभिज्ञाभ्याम्अभिज्ञेभ्यः
पञ्चमी (from)अभिज्ञात् / अभिज्ञाद्अभिज्ञाभ्याम्अभिज्ञेभ्यः
षष्ठी (of/'s)अभिज्ञस्यअभिज्ञयोःअभिज्ञानाम्
सप्तमी (in/on/at/among)अभिज्ञेअभिज्ञयोःअभिज्ञेषु
सम्बोधनम् (O!)हे अभिज्ञ !हे अभिज्ञौ !हे अभिज्ञाः !