#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अभीत (Samskrit Shabdroop - अभीत)

अभीत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अभीतः

अभीतौ

अभीताः

द्वितीया

अभीतम्

अभीतौ

अभीतान्

तृतीया

अभीतेन

अभीताभ्याम्

अभीतैः

चतुर्थी

अभीताय

अभीताभ्याम्

अभीतेभ्यः

पञ्चमी

अभीतात् / अभीताद्

अभीताभ्याम्

अभीतेभ्यः

षष्ठी

अभीतस्य

अभीतयोः

अभीतानाम्

सप्तमी

अभीते

अभीतयोः

अभीतेषु

सम्बोधनम्

हे अभीत !

हे अभीतौ !

हे अभीताः !