Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभीत (Samskrit Shabdroop - अभीत)

अभीत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभीतःअभीतौअभीताः
द्वितीया (to)अभीतम्अभीतौअभीतान्
तृतीया (by/with/through)अभीतेनअभीताभ्याम्अभीतैः
चतुर्थी (to/for)अभीतायअभीताभ्याम्अभीतेभ्यः
पञ्चमी (from)अभीतात् / अभीताद्अभीताभ्याम्अभीतेभ्यः
षष्ठी (of/'s)अभीतस्यअभीतयोःअभीतानाम्
सप्तमी (in/on/at/among)अभीतेअभीतयोःअभीतेषु
सम्बोधनम् (O!)हे अभीत !हे अभीतौ !हे अभीताः !