संस्कृत शब्दरूप - अभीत (Samskrit Shabdroop - अभीत)
अभीत
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अभीतः | अभीतौ | अभीताः |
द्वितीया (to) | अभीतम् | अभीतौ | अभीतान् |
तृतीया (by/with/through) | अभीतेन | अभीताभ्याम् | अभीतैः |
चतुर्थी (to/for) | अभीताय | अभीताभ्याम् | अभीतेभ्यः |
पञ्चमी (from) | अभीतात् / अभीताद् | अभीताभ्याम् | अभीतेभ्यः |
षष्ठी (of/'s) | अभीतस्य | अभीतयोः | अभीतानाम् |
सप्तमी (in/on/at/among) | अभीते | अभीतयोः | अभीतेषु |
सम्बोधनम् (O!) | हे अभीत ! | हे अभीतौ ! | हे अभीताः ! |