Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभीष्ट (Samskrit Shabdroop - अभीष्ट)

अभीष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभीष्टःअभीष्टौअभीष्टाः
द्वितीया (to)अभीष्टम्अभीष्टौअभीष्टान्
तृतीया (by/with/through)अभीष्टेनअभीष्टाभ्याम्अभीष्टैः
चतुर्थी (to/for)अभीष्टायअभीष्टाभ्याम्अभीष्टेभ्यः
पञ्चमी (from)अभीष्टात् / अभीष्टाद्अभीष्टाभ्याम्अभीष्टेभ्यः
षष्ठी (of/'s)अभीष्टस्यअभीष्टयोःअभीष्टानाम्
सप्तमी (in/on/at/among)अभीष्टेअभीष्टयोःअभीष्टेषु
सम्बोधनम् (O!)हे अभीष्ट !हे अभीष्टौ !हे अभीष्टाः !