संस्कृत शब्दरूप - अभीष्ट (Samskrit Shabdroop - अभीष्ट)
अभीष्ट
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अभीष्टः | अभीष्टौ | अभीष्टाः |
द्वितीया (to) | अभीष्टम् | अभीष्टौ | अभीष्टान् |
तृतीया (by/with/through) | अभीष्टेन | अभीष्टाभ्याम् | अभीष्टैः |
चतुर्थी (to/for) | अभीष्टाय | अभीष्टाभ्याम् | अभीष्टेभ्यः |
पञ्चमी (from) | अभीष्टात् / अभीष्टाद् | अभीष्टाभ्याम् | अभीष्टेभ्यः |
षष्ठी (of/'s) | अभीष्टस्य | अभीष्टयोः | अभीष्टानाम् |
सप्तमी (in/on/at/among) | अभीष्टे | अभीष्टयोः | अभीष्टेषु |
सम्बोधनम् (O!) | हे अभीष्ट ! | हे अभीष्टौ ! | हे अभीष्टाः ! |