#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आङ्ग्य (Samskrit Shabdroop - आङ्ग्य)

आङ्ग्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आङ्ग्यः

आङ्ग्यौ

आङ्ग्याः

द्वितीया

आङ्ग्यम्

आङ्ग्यौ

आङ्ग्यान्

तृतीया

आङ्ग्येन

आङ्ग्याभ्याम्

आङ्ग्यैः

चतुर्थी

आङ्ग्याय

आङ्ग्याभ्याम्

आङ्ग्येभ्यः

पञ्चमी

आङ्ग्यात् / आङ्ग्याद्

आङ्ग्याभ्याम्

आङ्ग्येभ्यः

षष्ठी

आङ्ग्यस्य

आङ्ग्ययोः

आङ्ग्यानाम्

सप्तमी

आङ्ग्ये

आङ्ग्ययोः

आङ्ग्येषु

सम्बोधनम्

हे आङ्ग्य !

हे आङ्ग्यौ !

हे आङ्ग्याः !