Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आङ्ग्य (Samskrit Shabdroop - आङ्ग्य)

आङ्ग्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआङ्ग्यःआङ्ग्यौआङ्ग्याः
द्वितीया (to)आङ्ग्यम्आङ्ग्यौआङ्ग्यान्
तृतीया (by/with/through)आङ्ग्येनआङ्ग्याभ्याम्आङ्ग्यैः
चतुर्थी (to/for)आङ्ग्यायआङ्ग्याभ्याम्आङ्ग्येभ्यः
पञ्चमी (from)आङ्ग्यात् / आङ्ग्याद्आङ्ग्याभ्याम्आङ्ग्येभ्यः
षष्ठी (of/'s)आङ्ग्यस्यआङ्ग्ययोःआङ्ग्यानाम्
सप्तमी (in/on/at/among)आङ्ग्येआङ्ग्ययोःआङ्ग्येषु
सम्बोधनम् (O!)हे आङ्ग्य !हे आङ्ग्यौ !हे आङ्ग्याः !