संस्कृत शब्दरूप - आङ्ग्य (Samskrit Shabdroop - आङ्ग्य)
आङ्ग्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आङ्ग्यः | आङ्ग्यौ | आङ्ग्याः |
द्वितीया (to) | आङ्ग्यम् | आङ्ग्यौ | आङ्ग्यान् |
तृतीया (by/with/through) | आङ्ग्येन | आङ्ग्याभ्याम् | आङ्ग्यैः |
चतुर्थी (to/for) | आङ्ग्याय | आङ्ग्याभ्याम् | आङ्ग्येभ्यः |
पञ्चमी (from) | आङ्ग्यात् / आङ्ग्याद् | आङ्ग्याभ्याम् | आङ्ग्येभ्यः |
षष्ठी (of/'s) | आङ्ग्यस्य | आङ्ग्ययोः | आङ्ग्यानाम् |
सप्तमी (in/on/at/among) | आङ्ग्ये | आङ्ग्ययोः | आङ्ग्येषु |
सम्बोधनम् (O!) | हे आङ्ग्य ! | हे आङ्ग्यौ ! | हे आङ्ग्याः ! |