संस्कृत शब्दरूप - आङ्गुलिक (Samskrit Shabdroop - आङ्गुलिक)
आङ्गुलिक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आङ्गुलिकः | आङ्गुलिकौ | आङ्गुलिकाः |
द्वितीया (to) | आङ्गुलिकम् | आङ्गुलिकौ | आङ्गुलिकान् |
तृतीया (by/with/through) | आङ्गुलिकेन | आङ्गुलिकाभ्याम् | आङ्गुलिकैः |
चतुर्थी (to/for) | आङ्गुलिकाय | आङ्गुलिकाभ्याम् | आङ्गुलिकेभ्यः |
पञ्चमी (from) | आङ्गुलिकात् / आङ्गुलिकाद् | आङ्गुलिकाभ्याम् | आङ्गुलिकेभ्यः |
षष्ठी (of/'s) | आङ्गुलिकस्य | आङ्गुलिकयोः | आङ्गुलिकानाम् |
सप्तमी (in/on/at/among) | आङ्गुलिके | आङ्गुलिकयोः | आङ्गुलिकेषु |
सम्बोधनम् (O!) | हे आङ्गुलिक ! | हे आङ्गुलिकौ ! | हे आङ्गुलिकाः ! |