Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आचक (Samskrit Shabdroop - आचक)

आचक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआचकःआचकौआचकाः
द्वितीया (to)आचकम्आचकौआचकान्
तृतीया (by/with/through)आचकेनआचकाभ्याम्आचकैः
चतुर्थी (to/for)आचकायआचकाभ्याम्आचकेभ्यः
पञ्चमी (from)आचकात् / आचकाद्आचकाभ्याम्आचकेभ्यः
षष्ठी (of/'s)आचकस्यआचकयोःआचकानाम्
सप्तमी (in/on/at/among)आचकेआचकयोःआचकेषु
सम्बोधनम् (O!)हे आचक !हे आचकौ !हे आचकाः !