#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आचक (Samskrit Shabdroop - आचक)

आचक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आचकः

आचकौ

आचकाः

द्वितीया

आचकम्

आचकौ

आचकान्

तृतीया

आचकेन

आचकाभ्याम्

आचकैः

चतुर्थी

आचकाय

आचकाभ्याम्

आचकेभ्यः

पञ्चमी

आचकात् / आचकाद्

आचकाभ्याम्

आचकेभ्यः

षष्ठी

आचकस्य

आचकयोः

आचकानाम्

सप्तमी

आचके

आचकयोः

आचकेषु

सम्बोधनम्

हे आचक !

हे आचकौ !

हे आचकाः !