#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आञ्छितव्य (Samskrit Shabdroop - आञ्छितव्य)

आञ्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आञ्छितव्यः

आञ्छितव्यौ

आञ्छितव्याः

द्वितीया

आञ्छितव्यम्

आञ्छितव्यौ

आञ्छितव्यान्

तृतीया

आञ्छितव्येन

आञ्छितव्याभ्याम्

आञ्छितव्यैः

चतुर्थी

आञ्छितव्याय

आञ्छितव्याभ्याम्

आञ्छितव्येभ्यः

पञ्चमी

आञ्छितव्यात् / आञ्छितव्याद्

आञ्छितव्याभ्याम्

आञ्छितव्येभ्यः

षष्ठी

आञ्छितव्यस्य

आञ्छितव्ययोः

आञ्छितव्यानाम्

सप्तमी

आञ्छितव्ये

आञ्छितव्ययोः

आञ्छितव्येषु

सम्बोधनम्

हे आञ्छितव्य !

हे आञ्छितव्यौ !

हे आञ्छितव्याः !