Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आञ्छितव्य (Samskrit Shabdroop - आञ्छितव्य)

आञ्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआञ्छितव्यःआञ्छितव्यौआञ्छितव्याः
द्वितीया (to)आञ्छितव्यम्आञ्छितव्यौआञ्छितव्यान्
तृतीया (by/with/through)आञ्छितव्येनआञ्छितव्याभ्याम्आञ्छितव्यैः
चतुर्थी (to/for)आञ्छितव्यायआञ्छितव्याभ्याम्आञ्छितव्येभ्यः
पञ्चमी (from)आञ्छितव्यात् / आञ्छितव्याद्आञ्छितव्याभ्याम्आञ्छितव्येभ्यः
षष्ठी (of/'s)आञ्छितव्यस्यआञ्छितव्ययोःआञ्छितव्यानाम्
सप्तमी (in/on/at/among)आञ्छितव्येआञ्छितव्ययोःआञ्छितव्येषु
सम्बोधनम् (O!)हे आञ्छितव्य !हे आञ्छितव्यौ !हे आञ्छितव्याः !