संस्कृत शब्दरूप - आञ्छितव्य (Samskrit Shabdroop - आञ्छितव्य)
आञ्छितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आञ्छितव्यः | आञ्छितव्यौ | आञ्छितव्याः |
द्वितीया (to) | आञ्छितव्यम् | आञ्छितव्यौ | आञ्छितव्यान् |
तृतीया (by/with/through) | आञ्छितव्येन | आञ्छितव्याभ्याम् | आञ्छितव्यैः |
चतुर्थी (to/for) | आञ्छितव्याय | आञ्छितव्याभ्याम् | आञ्छितव्येभ्यः |
पञ्चमी (from) | आञ्छितव्यात् / आञ्छितव्याद् | आञ्छितव्याभ्याम् | आञ्छितव्येभ्यः |
षष्ठी (of/'s) | आञ्छितव्यस्य | आञ्छितव्ययोः | आञ्छितव्यानाम् |
सप्तमी (in/on/at/among) | आञ्छितव्ये | आञ्छितव्ययोः | आञ्छितव्येषु |
सम्बोधनम् (O!) | हे आञ्छितव्य ! | हे आञ्छितव्यौ ! | हे आञ्छितव्याः ! |