Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आञ्छ्य (Samskrit Shabdroop - आञ्छ्य)

आञ्छ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआञ्छ्यःआञ्छ्यौआञ्छ्याः
द्वितीया (to)आञ्छ्यम्आञ्छ्यौआञ्छ्यान्
तृतीया (by/with/through)आञ्छ्येनआञ्छ्याभ्याम्आञ्छ्यैः
चतुर्थी (to/for)आञ्छ्यायआञ्छ्याभ्याम्आञ्छ्येभ्यः
पञ्चमी (from)आञ्छ्यात् / आञ्छ्याद्आञ्छ्याभ्याम्आञ्छ्येभ्यः
षष्ठी (of/'s)आञ्छ्यस्यआञ्छ्ययोःआञ्छ्यानाम्
सप्तमी (in/on/at/among)आञ्छ्येआञ्छ्ययोःआञ्छ्येषु
सम्बोधनम् (O!)हे आञ्छ्य !हे आञ्छ्यौ !हे आञ्छ्याः !