संस्कृत शब्दरूप - आञ्छ्य (Samskrit Shabdroop - आञ्छ्य)
आञ्छ्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आञ्छ्यः | आञ्छ्यौ | आञ्छ्याः |
द्वितीया (to) | आञ्छ्यम् | आञ्छ्यौ | आञ्छ्यान् |
तृतीया (by/with/through) | आञ्छ्येन | आञ्छ्याभ्याम् | आञ्छ्यैः |
चतुर्थी (to/for) | आञ्छ्याय | आञ्छ्याभ्याम् | आञ्छ्येभ्यः |
पञ्चमी (from) | आञ्छ्यात् / आञ्छ्याद् | आञ्छ्याभ्याम् | आञ्छ्येभ्यः |
षष्ठी (of/'s) | आञ्छ्यस्य | आञ्छ्ययोः | आञ्छ्यानाम् |
सप्तमी (in/on/at/among) | आञ्छ्ये | आञ्छ्ययोः | आञ्छ्येषु |
सम्बोधनम् (O!) | हे आञ्छ्य ! | हे आञ्छ्यौ ! | हे आञ्छ्याः ! |