#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आञ्छ्य (Samskrit Shabdroop - आञ्छ्य)

आञ्छ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आञ्छ्यः

आञ्छ्यौ

आञ्छ्याः

द्वितीया

आञ्छ्यम्

आञ्छ्यौ

आञ्छ्यान्

तृतीया

आञ्छ्येन

आञ्छ्याभ्याम्

आञ्छ्यैः

चतुर्थी

आञ्छ्याय

आञ्छ्याभ्याम्

आञ्छ्येभ्यः

पञ्चमी

आञ्छ्यात् / आञ्छ्याद्

आञ्छ्याभ्याम्

आञ्छ्येभ्यः

षष्ठी

आञ्छ्यस्य

आञ्छ्ययोः

आञ्छ्यानाम्

सप्तमी

आञ्छ्ये

आञ्छ्ययोः

आञ्छ्येषु

सम्बोधनम्

हे आञ्छ्य !

हे आञ्छ्यौ !

हे आञ्छ्याः !