#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आञ्छित (Samskrit Shabdroop - आञ्छित)

आञ्छित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आञ्छितः

आञ्छितौ

आञ्छिताः

द्वितीया

आञ्छितम्

आञ्छितौ

आञ्छितान्

तृतीया

आञ्छितेन

आञ्छिताभ्याम्

आञ्छितैः

चतुर्थी

आञ्छिताय

आञ्छिताभ्याम्

आञ्छितेभ्यः

पञ्चमी

आञ्छितात् / आञ्छिताद्

आञ्छिताभ्याम्

आञ्छितेभ्यः

षष्ठी

आञ्छितस्य

आञ्छितयोः

आञ्छितानाम्

सप्तमी

आञ्छिते

आञ्छितयोः

आञ्छितेषु

सम्बोधनम्

हे आञ्छित !

हे आञ्छितौ !

हे आञ्छिताः !