Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आञ्छित (Samskrit Shabdroop - आञ्छित)

आञ्छित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआञ्छितःआञ्छितौआञ्छिताः
द्वितीया (to)आञ्छितम्आञ्छितौआञ्छितान्
तृतीया (by/with/through)आञ्छितेनआञ्छिताभ्याम्आञ्छितैः
चतुर्थी (to/for)आञ्छितायआञ्छिताभ्याम्आञ्छितेभ्यः
पञ्चमी (from)आञ्छितात् / आञ्छिताद्आञ्छिताभ्याम्आञ्छितेभ्यः
षष्ठी (of/'s)आञ्छितस्यआञ्छितयोःआञ्छितानाम्
सप्तमी (in/on/at/among)आञ्छितेआञ्छितयोःआञ्छितेषु
सम्बोधनम् (O!)हे आञ्छित !हे आञ्छितौ !हे आञ्छिताः !