संस्कृत शब्दरूप - आञ्छित (Samskrit Shabdroop - आञ्छित)
आञ्छित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आञ्छितः | आञ्छितौ | आञ्छिताः |
द्वितीया (to) | आञ्छितम् | आञ्छितौ | आञ्छितान् |
तृतीया (by/with/through) | आञ्छितेन | आञ्छिताभ्याम् | आञ्छितैः |
चतुर्थी (to/for) | आञ्छिताय | आञ्छिताभ्याम् | आञ्छितेभ्यः |
पञ्चमी (from) | आञ्छितात् / आञ्छिताद् | आञ्छिताभ्याम् | आञ्छितेभ्यः |
षष्ठी (of/'s) | आञ्छितस्य | आञ्छितयोः | आञ्छितानाम् |
सप्तमी (in/on/at/among) | आञ्छिते | आञ्छितयोः | आञ्छितेषु |
सम्बोधनम् (O!) | हे आञ्छित ! | हे आञ्छितौ ! | हे आञ्छिताः ! |