Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आञ्छनीय (Samskrit Shabdroop - आञ्छनीय)

आञ्छनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआञ्छनीयःआञ्छनीयौआञ्छनीयाः
द्वितीया (to)आञ्छनीयम्आञ्छनीयौआञ्छनीयान्
तृतीया (by/with/through)आञ्छनीयेनआञ्छनीयाभ्याम्आञ्छनीयैः
चतुर्थी (to/for)आञ्छनीयायआञ्छनीयाभ्याम्आञ्छनीयेभ्यः
पञ्चमी (from)आञ्छनीयात् / आञ्छनीयाद्आञ्छनीयाभ्याम्आञ्छनीयेभ्यः
षष्ठी (of/'s)आञ्छनीयस्यआञ्छनीययोःआञ्छनीयानाम्
सप्तमी (in/on/at/among)आञ्छनीयेआञ्छनीययोःआञ्छनीयेषु
सम्बोधनम् (O!)हे आञ्छनीय !हे आञ्छनीयौ !हे आञ्छनीयाः !