संस्कृत शब्दरूप - आञ्छनीय (Samskrit Shabdroop - आञ्छनीय)
आञ्छनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आञ्छनीयः | आञ्छनीयौ | आञ्छनीयाः |
द्वितीया (to) | आञ्छनीयम् | आञ्छनीयौ | आञ्छनीयान् |
तृतीया (by/with/through) | आञ्छनीयेन | आञ्छनीयाभ्याम् | आञ्छनीयैः |
चतुर्थी (to/for) | आञ्छनीयाय | आञ्छनीयाभ्याम् | आञ्छनीयेभ्यः |
पञ्चमी (from) | आञ्छनीयात् / आञ्छनीयाद् | आञ्छनीयाभ्याम् | आञ्छनीयेभ्यः |
षष्ठी (of/'s) | आञ्छनीयस्य | आञ्छनीययोः | आञ्छनीयानाम् |
सप्तमी (in/on/at/among) | आञ्छनीये | आञ्छनीययोः | आञ्छनीयेषु |
सम्बोधनम् (O!) | हे आञ्छनीय ! | हे आञ्छनीयौ ! | हे आञ्छनीयाः ! |