Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आञ्छक (Samskrit Shabdroop - आञ्छक)

आञ्छक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआञ्छकःआञ्छकौआञ्छकाः
द्वितीया (to)आञ्छकम्आञ्छकौआञ्छकान्
तृतीया (by/with/through)आञ्छकेनआञ्छकाभ्याम्आञ्छकैः
चतुर्थी (to/for)आञ्छकायआञ्छकाभ्याम्आञ्छकेभ्यः
पञ्चमी (from)आञ्छकात् / आञ्छकाद्आञ्छकाभ्याम्आञ्छकेभ्यः
षष्ठी (of/'s)आञ्छकस्यआञ्छकयोःआञ्छकानाम्
सप्तमी (in/on/at/among)आञ्छकेआञ्छकयोःआञ्छकेषु
सम्बोधनम् (O!)हे आञ्छक !हे आञ्छकौ !हे आञ्छकाः !