#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आञ्छक (Samskrit Shabdroop - आञ्छक)

आञ्छक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आञ्छकः

आञ्छकौ

आञ्छकाः

द्वितीया

आञ्छकम्

आञ्छकौ

आञ्छकान्

तृतीया

आञ्छकेन

आञ्छकाभ्याम्

आञ्छकैः

चतुर्थी

आञ्छकाय

आञ्छकाभ्याम्

आञ्छकेभ्यः

पञ्चमी

आञ्छकात् / आञ्छकाद्

आञ्छकाभ्याम्

आञ्छकेभ्यः

षष्ठी

आञ्छकस्य

आञ्छकयोः

आञ्छकानाम्

सप्तमी

आञ्छके

आञ्छकयोः

आञ्छकेषु

सम्बोधनम्

हे आञ्छक !

हे आञ्छकौ !

हे आञ्छकाः !