#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आञ्छ (Samskrit Shabdroop - आञ्छ)

आञ्छ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आञ्छः

आञ्छौ

आञ्छाः

द्वितीया

आञ्छम्

आञ्छौ

आञ्छान्

तृतीया

आञ्छेन

आञ्छाभ्याम्

आञ्छैः

चतुर्थी

आञ्छाय

आञ्छाभ्याम्

आञ्छेभ्यः

पञ्चमी

आञ्छात् / आञ्छाद्

आञ्छाभ्याम्

आञ्छेभ्यः

षष्ठी

आञ्छस्य

आञ्छयोः

आञ्छानाम्

सप्तमी

आञ्छे

आञ्छयोः

आञ्छेषु

सम्बोधनम्

हे आञ्छ !

हे आञ्छौ !

हे आञ्छाः !