Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आञ्छ (Samskrit Shabdroop - आञ्छ)

आञ्छ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआञ्छःआञ्छौआञ्छाः
द्वितीया (to)आञ्छम्आञ्छौआञ्छान्
तृतीया (by/with/through)आञ्छेनआञ्छाभ्याम्आञ्छैः
चतुर्थी (to/for)आञ्छायआञ्छाभ्याम्आञ्छेभ्यः
पञ्चमी (from)आञ्छात् / आञ्छाद्आञ्छाभ्याम्आञ्छेभ्यः
षष्ठी (of/'s)आञ्छस्यआञ्छयोःआञ्छानाम्
सप्तमी (in/on/at/among)आञ्छेआञ्छयोःआञ्छेषु
सम्बोधनम् (O!)हे आञ्छ !हे आञ्छौ !हे आञ्छाः !